Declension table of ?piśika

Deva

MasculineSingularDualPlural
Nominativepiśikaḥ piśikau piśikāḥ
Vocativepiśika piśikau piśikāḥ
Accusativepiśikam piśikau piśikān
Instrumentalpiśikena piśikābhyām piśikaiḥ piśikebhiḥ
Dativepiśikāya piśikābhyām piśikebhyaḥ
Ablativepiśikāt piśikābhyām piśikebhyaḥ
Genitivepiśikasya piśikayoḥ piśikānām
Locativepiśike piśikayoḥ piśikeṣu

Compound piśika -

Adverb -piśikam -piśikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria