Declension table of ?piśīlavīṇā

Deva

FeminineSingularDualPlural
Nominativepiśīlavīṇā piśīlavīṇe piśīlavīṇāḥ
Vocativepiśīlavīṇe piśīlavīṇe piśīlavīṇāḥ
Accusativepiśīlavīṇām piśīlavīṇe piśīlavīṇāḥ
Instrumentalpiśīlavīṇayā piśīlavīṇābhyām piśīlavīṇābhiḥ
Dativepiśīlavīṇāyai piśīlavīṇābhyām piśīlavīṇābhyaḥ
Ablativepiśīlavīṇāyāḥ piśīlavīṇābhyām piśīlavīṇābhyaḥ
Genitivepiśīlavīṇāyāḥ piśīlavīṇayoḥ piśīlavīṇānām
Locativepiśīlavīṇāyām piśīlavīṇayoḥ piśīlavīṇāsu

Adverb -piśīlavīṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria