Declension table of ?piśīlamātra

Deva

NeuterSingularDualPlural
Nominativepiśīlamātram piśīlamātre piśīlamātrāṇi
Vocativepiśīlamātra piśīlamātre piśīlamātrāṇi
Accusativepiśīlamātram piśīlamātre piśīlamātrāṇi
Instrumentalpiśīlamātreṇa piśīlamātrābhyām piśīlamātraiḥ
Dativepiśīlamātrāya piśīlamātrābhyām piśīlamātrebhyaḥ
Ablativepiśīlamātrāt piśīlamātrābhyām piśīlamātrebhyaḥ
Genitivepiśīlamātrasya piśīlamātrayoḥ piśīlamātrāṇām
Locativepiśīlamātre piśīlamātrayoḥ piśīlamātreṣu

Compound piśīlamātra -

Adverb -piśīlamātram -piśīlamātrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria