Declension table of ?piśaṅgitā

Deva

FeminineSingularDualPlural
Nominativepiśaṅgitā piśaṅgite piśaṅgitāḥ
Vocativepiśaṅgite piśaṅgite piśaṅgitāḥ
Accusativepiśaṅgitām piśaṅgite piśaṅgitāḥ
Instrumentalpiśaṅgitayā piśaṅgitābhyām piśaṅgitābhiḥ
Dativepiśaṅgitāyai piśaṅgitābhyām piśaṅgitābhyaḥ
Ablativepiśaṅgitāyāḥ piśaṅgitābhyām piśaṅgitābhyaḥ
Genitivepiśaṅgitāyāḥ piśaṅgitayoḥ piśaṅgitānām
Locativepiśaṅgitāyām piśaṅgitayoḥ piśaṅgitāsu

Adverb -piśaṅgitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria