Declension table of ?piśaṅgita

Deva

NeuterSingularDualPlural
Nominativepiśaṅgitam piśaṅgite piśaṅgitāni
Vocativepiśaṅgita piśaṅgite piśaṅgitāni
Accusativepiśaṅgitam piśaṅgite piśaṅgitāni
Instrumentalpiśaṅgitena piśaṅgitābhyām piśaṅgitaiḥ
Dativepiśaṅgitāya piśaṅgitābhyām piśaṅgitebhyaḥ
Ablativepiśaṅgitāt piśaṅgitābhyām piśaṅgitebhyaḥ
Genitivepiśaṅgitasya piśaṅgitayoḥ piśaṅgitānām
Locativepiśaṅgite piśaṅgitayoḥ piśaṅgiteṣu

Compound piśaṅgita -

Adverb -piśaṅgitam -piśaṅgitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria