Declension table of ?piśaṅgita

Deva

MasculineSingularDualPlural
Nominativepiśaṅgitaḥ piśaṅgitau piśaṅgitāḥ
Vocativepiśaṅgita piśaṅgitau piśaṅgitāḥ
Accusativepiśaṅgitam piśaṅgitau piśaṅgitān
Instrumentalpiśaṅgitena piśaṅgitābhyām piśaṅgitaiḥ piśaṅgitebhiḥ
Dativepiśaṅgitāya piśaṅgitābhyām piśaṅgitebhyaḥ
Ablativepiśaṅgitāt piśaṅgitābhyām piśaṅgitebhyaḥ
Genitivepiśaṅgitasya piśaṅgitayoḥ piśaṅgitānām
Locativepiśaṅgite piśaṅgitayoḥ piśaṅgiteṣu

Compound piśaṅgita -

Adverb -piśaṅgitam -piśaṅgitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria