Declension table of ?piśaṅgilā

Deva

FeminineSingularDualPlural
Nominativepiśaṅgilā piśaṅgile piśaṅgilāḥ
Vocativepiśaṅgile piśaṅgile piśaṅgilāḥ
Accusativepiśaṅgilām piśaṅgile piśaṅgilāḥ
Instrumentalpiśaṅgilayā piśaṅgilābhyām piśaṅgilābhiḥ
Dativepiśaṅgilāyai piśaṅgilābhyām piśaṅgilābhyaḥ
Ablativepiśaṅgilāyāḥ piśaṅgilābhyām piśaṅgilābhyaḥ
Genitivepiśaṅgilāyāḥ piśaṅgilayoḥ piśaṅgilānām
Locativepiśaṅgilāyām piśaṅgilayoḥ piśaṅgilāsu

Adverb -piśaṅgilam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria