Declension table of ?piśaṅgila

Deva

NeuterSingularDualPlural
Nominativepiśaṅgilam piśaṅgile piśaṅgilāni
Vocativepiśaṅgila piśaṅgile piśaṅgilāni
Accusativepiśaṅgilam piśaṅgile piśaṅgilāni
Instrumentalpiśaṅgilena piśaṅgilābhyām piśaṅgilaiḥ
Dativepiśaṅgilāya piśaṅgilābhyām piśaṅgilebhyaḥ
Ablativepiśaṅgilāt piśaṅgilābhyām piśaṅgilebhyaḥ
Genitivepiśaṅgilasya piśaṅgilayoḥ piśaṅgilānām
Locativepiśaṅgile piśaṅgilayoḥ piśaṅgileṣu

Compound piśaṅgila -

Adverb -piśaṅgilam -piśaṅgilāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria