Declension table of ?piśaṅgatva

Deva

NeuterSingularDualPlural
Nominativepiśaṅgatvam piśaṅgatve piśaṅgatvāni
Vocativepiśaṅgatva piśaṅgatve piśaṅgatvāni
Accusativepiśaṅgatvam piśaṅgatve piśaṅgatvāni
Instrumentalpiśaṅgatvena piśaṅgatvābhyām piśaṅgatvaiḥ
Dativepiśaṅgatvāya piśaṅgatvābhyām piśaṅgatvebhyaḥ
Ablativepiśaṅgatvāt piśaṅgatvābhyām piśaṅgatvebhyaḥ
Genitivepiśaṅgatvasya piśaṅgatvayoḥ piśaṅgatvānām
Locativepiśaṅgatve piśaṅgatvayoḥ piśaṅgatveṣu

Compound piśaṅgatva -

Adverb -piśaṅgatvam -piśaṅgatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria