Declension table of ?piśaṅgatā

Deva

FeminineSingularDualPlural
Nominativepiśaṅgatā piśaṅgate piśaṅgatāḥ
Vocativepiśaṅgate piśaṅgate piśaṅgatāḥ
Accusativepiśaṅgatām piśaṅgate piśaṅgatāḥ
Instrumentalpiśaṅgatayā piśaṅgatābhyām piśaṅgatābhiḥ
Dativepiśaṅgatāyai piśaṅgatābhyām piśaṅgatābhyaḥ
Ablativepiśaṅgatāyāḥ piśaṅgatābhyām piśaṅgatābhyaḥ
Genitivepiśaṅgatāyāḥ piśaṅgatayoḥ piśaṅgatānām
Locativepiśaṅgatāyām piśaṅgatayoḥ piśaṅgatāsu

Adverb -piśaṅgatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria