Declension table of ?piśaṅgarāti

Deva

NeuterSingularDualPlural
Nominativepiśaṅgarāti piśaṅgarātinī piśaṅgarātīni
Vocativepiśaṅgarāti piśaṅgarātinī piśaṅgarātīni
Accusativepiśaṅgarāti piśaṅgarātinī piśaṅgarātīni
Instrumentalpiśaṅgarātinā piśaṅgarātibhyām piśaṅgarātibhiḥ
Dativepiśaṅgarātine piśaṅgarātibhyām piśaṅgarātibhyaḥ
Ablativepiśaṅgarātinaḥ piśaṅgarātibhyām piśaṅgarātibhyaḥ
Genitivepiśaṅgarātinaḥ piśaṅgarātinoḥ piśaṅgarātīnām
Locativepiśaṅgarātini piśaṅgarātinoḥ piśaṅgarātiṣu

Compound piśaṅgarāti -

Adverb -piśaṅgarāti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria