Declension table of ?piśaṅgaka

Deva

MasculineSingularDualPlural
Nominativepiśaṅgakaḥ piśaṅgakau piśaṅgakāḥ
Vocativepiśaṅgaka piśaṅgakau piśaṅgakāḥ
Accusativepiśaṅgakam piśaṅgakau piśaṅgakān
Instrumentalpiśaṅgakena piśaṅgakābhyām piśaṅgakaiḥ piśaṅgakebhiḥ
Dativepiśaṅgakāya piśaṅgakābhyām piśaṅgakebhyaḥ
Ablativepiśaṅgakāt piśaṅgakābhyām piśaṅgakebhyaḥ
Genitivepiśaṅgakasya piśaṅgakayoḥ piśaṅgakānām
Locativepiśaṅgake piśaṅgakayoḥ piśaṅgakeṣu

Compound piśaṅgaka -

Adverb -piśaṅgakam -piśaṅgakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria