Declension table of ?piśaṅgāśvā

Deva

FeminineSingularDualPlural
Nominativepiśaṅgāśvā piśaṅgāśve piśaṅgāśvāḥ
Vocativepiśaṅgāśve piśaṅgāśve piśaṅgāśvāḥ
Accusativepiśaṅgāśvām piśaṅgāśve piśaṅgāśvāḥ
Instrumentalpiśaṅgāśvayā piśaṅgāśvābhyām piśaṅgāśvābhiḥ
Dativepiśaṅgāśvāyai piśaṅgāśvābhyām piśaṅgāśvābhyaḥ
Ablativepiśaṅgāśvāyāḥ piśaṅgāśvābhyām piśaṅgāśvābhyaḥ
Genitivepiśaṅgāśvāyāḥ piśaṅgāśvayoḥ piśaṅgāśvānām
Locativepiśaṅgāśvāyām piśaṅgāśvayoḥ piśaṅgāśvāsu

Adverb -piśaṅgāśvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria