Declension table of ?piśaṅgāśva

Deva

NeuterSingularDualPlural
Nominativepiśaṅgāśvam piśaṅgāśve piśaṅgāśvāni
Vocativepiśaṅgāśva piśaṅgāśve piśaṅgāśvāni
Accusativepiśaṅgāśvam piśaṅgāśve piśaṅgāśvāni
Instrumentalpiśaṅgāśvena piśaṅgāśvābhyām piśaṅgāśvaiḥ
Dativepiśaṅgāśvāya piśaṅgāśvābhyām piśaṅgāśvebhyaḥ
Ablativepiśaṅgāśvāt piśaṅgāśvābhyām piśaṅgāśvebhyaḥ
Genitivepiśaṅgāśvasya piśaṅgāśvayoḥ piśaṅgāśvānām
Locativepiśaṅgāśve piśaṅgāśvayoḥ piśaṅgāśveṣu

Compound piśaṅgāśva -

Adverb -piśaṅgāśvam -piśaṅgāśvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria