Declension table of ?piśaṅgāśva

Deva

MasculineSingularDualPlural
Nominativepiśaṅgāśvaḥ piśaṅgāśvau piśaṅgāśvāḥ
Vocativepiśaṅgāśva piśaṅgāśvau piśaṅgāśvāḥ
Accusativepiśaṅgāśvam piśaṅgāśvau piśaṅgāśvān
Instrumentalpiśaṅgāśvena piśaṅgāśvābhyām piśaṅgāśvaiḥ piśaṅgāśvebhiḥ
Dativepiśaṅgāśvāya piśaṅgāśvābhyām piśaṅgāśvebhyaḥ
Ablativepiśaṅgāśvāt piśaṅgāśvābhyām piśaṅgāśvebhyaḥ
Genitivepiśaṅgāśvasya piśaṅgāśvayoḥ piśaṅgāśvānām
Locativepiśaṅgāśve piśaṅgāśvayoḥ piśaṅgāśveṣu

Compound piśaṅgāśva -

Adverb -piśaṅgāśvam -piśaṅgāśvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria