Declension table of piśaṅga

Deva

NeuterSingularDualPlural
Nominativepiśaṅgam piśaṅge piśaṅgāni
Vocativepiśaṅga piśaṅge piśaṅgāni
Accusativepiśaṅgam piśaṅge piśaṅgāni
Instrumentalpiśaṅgena piśaṅgābhyām piśaṅgaiḥ
Dativepiśaṅgāya piśaṅgābhyām piśaṅgebhyaḥ
Ablativepiśaṅgāt piśaṅgābhyām piśaṅgebhyaḥ
Genitivepiśaṅgasya piśaṅgayoḥ piśaṅgānām
Locativepiśaṅge piśaṅgayoḥ piśaṅgeṣu

Compound piśaṅga -

Adverb -piśaṅgam -piśaṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria