Declension table of ?piśācoragarākṣasa

Deva

MasculineSingularDualPlural
Nominativepiśācoragarākṣasaḥ piśācoragarākṣasau piśācoragarākṣasāḥ
Vocativepiśācoragarākṣasa piśācoragarākṣasau piśācoragarākṣasāḥ
Accusativepiśācoragarākṣasam piśācoragarākṣasau piśācoragarākṣasān
Instrumentalpiśācoragarākṣasena piśācoragarākṣasābhyām piśācoragarākṣasaiḥ piśācoragarākṣasebhiḥ
Dativepiśācoragarākṣasāya piśācoragarākṣasābhyām piśācoragarākṣasebhyaḥ
Ablativepiśācoragarākṣasāt piśācoragarākṣasābhyām piśācoragarākṣasebhyaḥ
Genitivepiśācoragarākṣasasya piśācoragarākṣasayoḥ piśācoragarākṣasānām
Locativepiśācoragarākṣase piśācoragarākṣasayoḥ piśācoragarākṣaseṣu

Compound piśācoragarākṣasa -

Adverb -piśācoragarākṣasam -piśācoragarākṣasāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria