Declension table of ?piśācikī

Deva

FeminineSingularDualPlural
Nominativepiśācikī piśācikyau piśācikyaḥ
Vocativepiśāciki piśācikyau piśācikyaḥ
Accusativepiśācikīm piśācikyau piśācikīḥ
Instrumentalpiśācikyā piśācikībhyām piśācikībhiḥ
Dativepiśācikyai piśācikībhyām piśācikībhyaḥ
Ablativepiśācikyāḥ piśācikībhyām piśācikībhyaḥ
Genitivepiśācikyāḥ piśācikyoḥ piśācikīnām
Locativepiśācikyām piśācikyoḥ piśācikīṣu

Compound piśāciki - piśācikī -

Adverb -piśāciki

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria