Declension table of ?piśācīkaraṇa

Deva

NeuterSingularDualPlural
Nominativepiśācīkaraṇam piśācīkaraṇe piśācīkaraṇāni
Vocativepiśācīkaraṇa piśācīkaraṇe piśācīkaraṇāni
Accusativepiśācīkaraṇam piśācīkaraṇe piśācīkaraṇāni
Instrumentalpiśācīkaraṇena piśācīkaraṇābhyām piśācīkaraṇaiḥ
Dativepiśācīkaraṇāya piśācīkaraṇābhyām piśācīkaraṇebhyaḥ
Ablativepiśācīkaraṇāt piśācīkaraṇābhyām piśācīkaraṇebhyaḥ
Genitivepiśācīkaraṇasya piśācīkaraṇayoḥ piśācīkaraṇānām
Locativepiśācīkaraṇe piśācīkaraṇayoḥ piśācīkaraṇeṣu

Compound piśācīkaraṇa -

Adverb -piśācīkaraṇam -piśācīkaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria