Declension table of ?piśācaśvan

Deva

MasculineSingularDualPlural
Nominativepiśācaśvā piśācaśvānau piśācaśvānaḥ
Vocativepiśācaśvan piśācaśvānau piśācaśvānaḥ
Accusativepiśācaśvānam piśācaśvānau piśācaśunaḥ
Instrumentalpiśācaśunā piśācaśvabhyām piśācaśvabhiḥ
Dativepiśācaśune piśācaśvabhyām piśācaśvabhyaḥ
Ablativepiśācaśunaḥ piśācaśvabhyām piśācaśvabhyaḥ
Genitivepiśācaśunaḥ piśācaśunoḥ piśācaśunām
Locativepiśācaśuni piśācaśunoḥ piśācaśvasu

Compound piśācaśva -

Adverb -piśācaśvānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria