Declension table of ?piśācavidyāveda

Deva

MasculineSingularDualPlural
Nominativepiśācavidyāvedaḥ piśācavidyāvedau piśācavidyāvedāḥ
Vocativepiśācavidyāveda piśācavidyāvedau piśācavidyāvedāḥ
Accusativepiśācavidyāvedam piśācavidyāvedau piśācavidyāvedān
Instrumentalpiśācavidyāvedena piśācavidyāvedābhyām piśācavidyāvedaiḥ piśācavidyāvedebhiḥ
Dativepiśācavidyāvedāya piśācavidyāvedābhyām piśācavidyāvedebhyaḥ
Ablativepiśācavidyāvedāt piśācavidyāvedābhyām piśācavidyāvedebhyaḥ
Genitivepiśācavidyāvedasya piśācavidyāvedayoḥ piśācavidyāvedānām
Locativepiśācavidyāvede piśācavidyāvedayoḥ piśācavidyāvedeṣu

Compound piśācavidyāveda -

Adverb -piśācavidyāvedam -piśācavidyāvedāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria