Declension table of ?piśācavṛkṣa

Deva

MasculineSingularDualPlural
Nominativepiśācavṛkṣaḥ piśācavṛkṣau piśācavṛkṣāḥ
Vocativepiśācavṛkṣa piśācavṛkṣau piśācavṛkṣāḥ
Accusativepiśācavṛkṣam piśācavṛkṣau piśācavṛkṣān
Instrumentalpiśācavṛkṣeṇa piśācavṛkṣābhyām piśācavṛkṣaiḥ piśācavṛkṣebhiḥ
Dativepiśācavṛkṣāya piśācavṛkṣābhyām piśācavṛkṣebhyaḥ
Ablativepiśācavṛkṣāt piśācavṛkṣābhyām piśācavṛkṣebhyaḥ
Genitivepiśācavṛkṣasya piśācavṛkṣayoḥ piśācavṛkṣāṇām
Locativepiśācavṛkṣe piśācavṛkṣayoḥ piśācavṛkṣeṣu

Compound piśācavṛkṣa -

Adverb -piśācavṛkṣam -piśācavṛkṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria