Declension table of ?piśācatva

Deva

NeuterSingularDualPlural
Nominativepiśācatvam piśācatve piśācatvāni
Vocativepiśācatva piśācatve piśācatvāni
Accusativepiśācatvam piśācatve piśācatvāni
Instrumentalpiśācatvena piśācatvābhyām piśācatvaiḥ
Dativepiśācatvāya piśācatvābhyām piśācatvebhyaḥ
Ablativepiśācatvāt piśācatvābhyām piśācatvebhyaḥ
Genitivepiśācatvasya piśācatvayoḥ piśācatvānām
Locativepiśācatve piśācatvayoḥ piśācatveṣu

Compound piśācatva -

Adverb -piśācatvam -piśācatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria