Declension table of ?piśācamocanatīrtha

Deva

NeuterSingularDualPlural
Nominativepiśācamocanatīrtham piśācamocanatīrthe piśācamocanatīrthāni
Vocativepiśācamocanatīrtha piśācamocanatīrthe piśācamocanatīrthāni
Accusativepiśācamocanatīrtham piśācamocanatīrthe piśācamocanatīrthāni
Instrumentalpiśācamocanatīrthena piśācamocanatīrthābhyām piśācamocanatīrthaiḥ
Dativepiśācamocanatīrthāya piśācamocanatīrthābhyām piśācamocanatīrthebhyaḥ
Ablativepiśācamocanatīrthāt piśācamocanatīrthābhyām piśācamocanatīrthebhyaḥ
Genitivepiśācamocanatīrthasya piśācamocanatīrthayoḥ piśācamocanatīrthānām
Locativepiśācamocanatīrthe piśācamocanatīrthayoḥ piśācamocanatīrtheṣu

Compound piśācamocanatīrtha -

Adverb -piśācamocanatīrtham -piśācamocanatīrthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria