Declension table of ?piśācamocanakathana

Deva

NeuterSingularDualPlural
Nominativepiśācamocanakathanam piśācamocanakathane piśācamocanakathanāni
Vocativepiśācamocanakathana piśācamocanakathane piśācamocanakathanāni
Accusativepiśācamocanakathanam piśācamocanakathane piśācamocanakathanāni
Instrumentalpiśācamocanakathanena piśācamocanakathanābhyām piśācamocanakathanaiḥ
Dativepiśācamocanakathanāya piśācamocanakathanābhyām piśācamocanakathanebhyaḥ
Ablativepiśācamocanakathanāt piśācamocanakathanābhyām piśācamocanakathanebhyaḥ
Genitivepiśācamocanakathanasya piśācamocanakathanayoḥ piśācamocanakathanānām
Locativepiśācamocanakathane piśācamocanakathanayoḥ piśācamocanakathaneṣu

Compound piśācamocanakathana -

Adverb -piśācamocanakathanam -piśācamocanakathanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria