Declension table of ?piśācamocana

Deva

NeuterSingularDualPlural
Nominativepiśācamocanam piśācamocane piśācamocanāni
Vocativepiśācamocana piśācamocane piśācamocanāni
Accusativepiśācamocanam piśācamocane piśācamocanāni
Instrumentalpiśācamocanena piśācamocanābhyām piśācamocanaiḥ
Dativepiśācamocanāya piśācamocanābhyām piśācamocanebhyaḥ
Ablativepiśācamocanāt piśācamocanābhyām piśācamocanebhyaḥ
Genitivepiśācamocanasya piśācamocanayoḥ piśācamocanānām
Locativepiśācamocane piśācamocanayoḥ piśācamocaneṣu

Compound piśācamocana -

Adverb -piśācamocanam -piśācamocanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria