Declension table of ?piśācakapura

Deva

NeuterSingularDualPlural
Nominativepiśācakapuram piśācakapure piśācakapurāṇi
Vocativepiśācakapura piśācakapure piśācakapurāṇi
Accusativepiśācakapuram piśācakapure piśācakapurāṇi
Instrumentalpiśācakapureṇa piśācakapurābhyām piśācakapuraiḥ
Dativepiśācakapurāya piśācakapurābhyām piśācakapurebhyaḥ
Ablativepiśācakapurāt piśācakapurābhyām piśācakapurebhyaḥ
Genitivepiśācakapurasya piśācakapurayoḥ piśācakapurāṇām
Locativepiśācakapure piśācakapurayoḥ piśācakapureṣu

Compound piśācakapura -

Adverb -piśācakapuram -piśācakapurāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria