Declension table of ?piśācaka

Deva

NeuterSingularDualPlural
Nominativepiśācakam piśācake piśācakāni
Vocativepiśācaka piśācake piśācakāni
Accusativepiśācakam piśācake piśācakāni
Instrumentalpiśācakena piśācakābhyām piśācakaiḥ
Dativepiśācakāya piśācakābhyām piśācakebhyaḥ
Ablativepiśācakāt piśācakābhyām piśācakebhyaḥ
Genitivepiśācakasya piśācakayoḥ piśācakānām
Locativepiśācake piśācakayoḥ piśācakeṣu

Compound piśācaka -

Adverb -piśācakam -piśācakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria