Declension table of ?piśācakṣayaṇā

Deva

FeminineSingularDualPlural
Nominativepiśācakṣayaṇā piśācakṣayaṇe piśācakṣayaṇāḥ
Vocativepiśācakṣayaṇe piśācakṣayaṇe piśācakṣayaṇāḥ
Accusativepiśācakṣayaṇām piśācakṣayaṇe piśācakṣayaṇāḥ
Instrumentalpiśācakṣayaṇayā piśācakṣayaṇābhyām piśācakṣayaṇābhiḥ
Dativepiśācakṣayaṇāyai piśācakṣayaṇābhyām piśācakṣayaṇābhyaḥ
Ablativepiśācakṣayaṇāyāḥ piśācakṣayaṇābhyām piśācakṣayaṇābhyaḥ
Genitivepiśācakṣayaṇāyāḥ piśācakṣayaṇayoḥ piśācakṣayaṇānām
Locativepiśācakṣayaṇāyām piśācakṣayaṇayoḥ piśācakṣayaṇāsu

Adverb -piśācakṣayaṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria