Declension table of ?piśācakṣayaṇa

Deva

NeuterSingularDualPlural
Nominativepiśācakṣayaṇam piśācakṣayaṇe piśācakṣayaṇāni
Vocativepiśācakṣayaṇa piśācakṣayaṇe piśācakṣayaṇāni
Accusativepiśācakṣayaṇam piśācakṣayaṇe piśācakṣayaṇāni
Instrumentalpiśācakṣayaṇena piśācakṣayaṇābhyām piśācakṣayaṇaiḥ
Dativepiśācakṣayaṇāya piśācakṣayaṇābhyām piśācakṣayaṇebhyaḥ
Ablativepiśācakṣayaṇāt piśācakṣayaṇābhyām piśācakṣayaṇebhyaḥ
Genitivepiśācakṣayaṇasya piśācakṣayaṇayoḥ piśācakṣayaṇānām
Locativepiśācakṣayaṇe piśācakṣayaṇayoḥ piśācakṣayaṇeṣu

Compound piśācakṣayaṇa -

Adverb -piśācakṣayaṇam -piśācakṣayaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria