Declension table of ?piśācagṛhītaka

Deva

MasculineSingularDualPlural
Nominativepiśācagṛhītakaḥ piśācagṛhītakau piśācagṛhītakāḥ
Vocativepiśācagṛhītaka piśācagṛhītakau piśācagṛhītakāḥ
Accusativepiśācagṛhītakam piśācagṛhītakau piśācagṛhītakān
Instrumentalpiśācagṛhītakena piśācagṛhītakābhyām piśācagṛhītakaiḥ piśācagṛhītakebhiḥ
Dativepiśācagṛhītakāya piśācagṛhītakābhyām piśācagṛhītakebhyaḥ
Ablativepiśācagṛhītakāt piśācagṛhītakābhyām piśācagṛhītakebhyaḥ
Genitivepiśācagṛhītakasya piśācagṛhītakayoḥ piśācagṛhītakānām
Locativepiśācagṛhītake piśācagṛhītakayoḥ piśācagṛhītakeṣu

Compound piśācagṛhītaka -

Adverb -piśācagṛhītakam -piśācagṛhītakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria