Declension table of ?piśācadīpikā

Deva

FeminineSingularDualPlural
Nominativepiśācadīpikā piśācadīpike piśācadīpikāḥ
Vocativepiśācadīpike piśācadīpike piśācadīpikāḥ
Accusativepiśācadīpikām piśācadīpike piśācadīpikāḥ
Instrumentalpiśācadīpikayā piśācadīpikābhyām piśācadīpikābhiḥ
Dativepiśācadīpikāyai piśācadīpikābhyām piśācadīpikābhyaḥ
Ablativepiśācadīpikāyāḥ piśācadīpikābhyām piśācadīpikābhyaḥ
Genitivepiśācadīpikāyāḥ piśācadīpikayoḥ piśācadīpikānām
Locativepiśācadīpikāyām piśācadīpikayoḥ piśācadīpikāsu

Adverb -piśācadīpikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria