Declension table of ?piśācabhikṣā

Deva

FeminineSingularDualPlural
Nominativepiśācabhikṣā piśācabhikṣe piśācabhikṣāḥ
Vocativepiśācabhikṣe piśācabhikṣe piśācabhikṣāḥ
Accusativepiśācabhikṣām piśācabhikṣe piśācabhikṣāḥ
Instrumentalpiśācabhikṣayā piśācabhikṣābhyām piśācabhikṣābhiḥ
Dativepiśācabhikṣāyai piśācabhikṣābhyām piśācabhikṣābhyaḥ
Ablativepiśācabhikṣāyāḥ piśācabhikṣābhyām piśācabhikṣābhyaḥ
Genitivepiśācabhikṣāyāḥ piśācabhikṣayoḥ piśācabhikṣāṇām
Locativepiśācabhikṣāyām piśācabhikṣayoḥ piśācabhikṣāsu

Adverb -piśācabhikṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria