Declension table of ?piśācabhāṣā

Deva

FeminineSingularDualPlural
Nominativepiśācabhāṣā piśācabhāṣe piśācabhāṣāḥ
Vocativepiśācabhāṣe piśācabhāṣe piśācabhāṣāḥ
Accusativepiśācabhāṣām piśācabhāṣe piśācabhāṣāḥ
Instrumentalpiśācabhāṣayā piśācabhāṣābhyām piśācabhāṣābhiḥ
Dativepiśācabhāṣāyai piśācabhāṣābhyām piśācabhāṣābhyaḥ
Ablativepiśācabhāṣāyāḥ piśācabhāṣābhyām piśācabhāṣābhyaḥ
Genitivepiśācabhāṣāyāḥ piśācabhāṣayoḥ piśācabhāṣāṇām
Locativepiśācabhāṣāyām piśācabhāṣayoḥ piśācabhāṣāsu

Adverb -piśācabhāṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria