Declension table of ?piśācālaya

Deva

MasculineSingularDualPlural
Nominativepiśācālayaḥ piśācālayau piśācālayāḥ
Vocativepiśācālaya piśācālayau piśācālayāḥ
Accusativepiśācālayam piśācālayau piśācālayān
Instrumentalpiśācālayena piśācālayābhyām piśācālayaiḥ piśācālayebhiḥ
Dativepiśācālayāya piśācālayābhyām piśācālayebhyaḥ
Ablativepiśācālayāt piśācālayābhyām piśācālayebhyaḥ
Genitivepiśācālayasya piśācālayayoḥ piśācālayānām
Locativepiśācālaye piśācālayayoḥ piśācālayeṣu

Compound piśācālaya -

Adverb -piśācālayam -piśācālayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria