Declension table of ?piśācāṅganā

Deva

FeminineSingularDualPlural
Nominativepiśācāṅganā piśācāṅgane piśācāṅganāḥ
Vocativepiśācāṅgane piśācāṅgane piśācāṅganāḥ
Accusativepiśācāṅganām piśācāṅgane piśācāṅganāḥ
Instrumentalpiśācāṅganayā piśācāṅganābhyām piśācāṅganābhiḥ
Dativepiśācāṅganāyai piśācāṅganābhyām piśācāṅganābhyaḥ
Ablativepiśācāṅganāyāḥ piśācāṅganābhyām piśācāṅganābhyaḥ
Genitivepiśācāṅganāyāḥ piśācāṅganayoḥ piśācāṅganānām
Locativepiśācāṅganāyām piśācāṅganayoḥ piśācāṅganāsu

Adverb -piśācāṅganam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria