Declension table of ?piyālamajjā

Deva

FeminineSingularDualPlural
Nominativepiyālamajjā piyālamajje piyālamajjāḥ
Vocativepiyālamajje piyālamajje piyālamajjāḥ
Accusativepiyālamajjām piyālamajje piyālamajjāḥ
Instrumentalpiyālamajjayā piyālamajjābhyām piyālamajjābhiḥ
Dativepiyālamajjāyai piyālamajjābhyām piyālamajjābhyaḥ
Ablativepiyālamajjāyāḥ piyālamajjābhyām piyālamajjābhyaḥ
Genitivepiyālamajjāyāḥ piyālamajjayoḥ piyālamajjānām
Locativepiyālamajjāyām piyālamajjayoḥ piyālamajjāsu

Adverb -piyālamajjam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria