Declension table of ?piyāka

Deva

MasculineSingularDualPlural
Nominativepiyākaḥ piyākau piyākāḥ
Vocativepiyāka piyākau piyākāḥ
Accusativepiyākam piyākau piyākān
Instrumentalpiyākena piyākābhyām piyākaiḥ piyākebhiḥ
Dativepiyākāya piyākābhyām piyākebhyaḥ
Ablativepiyākāt piyākābhyām piyākebhyaḥ
Genitivepiyākasya piyākayoḥ piyākānām
Locativepiyāke piyākayoḥ piyākeṣu

Compound piyāka -

Adverb -piyākam -piyākāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria