Declension table of ?pituṣaṇi

Deva

NeuterSingularDualPlural
Nominativepituṣaṇi pituṣaṇinī pituṣaṇīni
Vocativepituṣaṇi pituṣaṇinī pituṣaṇīni
Accusativepituṣaṇi pituṣaṇinī pituṣaṇīni
Instrumentalpituṣaṇinā pituṣaṇibhyām pituṣaṇibhiḥ
Dativepituṣaṇine pituṣaṇibhyām pituṣaṇibhyaḥ
Ablativepituṣaṇinaḥ pituṣaṇibhyām pituṣaṇibhyaḥ
Genitivepituṣaṇinaḥ pituṣaṇinoḥ pituṣaṇīnām
Locativepituṣaṇini pituṣaṇinoḥ pituṣaṇiṣu

Compound pituṣaṇi -

Adverb -pituṣaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria