Declension table of ?pituṣaṇi

Deva

MasculineSingularDualPlural
Nominativepituṣaṇiḥ pituṣaṇī pituṣaṇayaḥ
Vocativepituṣaṇe pituṣaṇī pituṣaṇayaḥ
Accusativepituṣaṇim pituṣaṇī pituṣaṇīn
Instrumentalpituṣaṇinā pituṣaṇibhyām pituṣaṇibhiḥ
Dativepituṣaṇaye pituṣaṇibhyām pituṣaṇibhyaḥ
Ablativepituṣaṇeḥ pituṣaṇibhyām pituṣaṇibhyaḥ
Genitivepituṣaṇeḥ pituṣaṇyoḥ pituṣaṇīnām
Locativepituṣaṇau pituṣaṇyoḥ pituṣaṇiṣu

Compound pituṣaṇi -

Adverb -pituṣaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria