Declension table of ?pittopasṛṣṭa

Deva

NeuterSingularDualPlural
Nominativepittopasṛṣṭam pittopasṛṣṭe pittopasṛṣṭāni
Vocativepittopasṛṣṭa pittopasṛṣṭe pittopasṛṣṭāni
Accusativepittopasṛṣṭam pittopasṛṣṭe pittopasṛṣṭāni
Instrumentalpittopasṛṣṭena pittopasṛṣṭābhyām pittopasṛṣṭaiḥ
Dativepittopasṛṣṭāya pittopasṛṣṭābhyām pittopasṛṣṭebhyaḥ
Ablativepittopasṛṣṭāt pittopasṛṣṭābhyām pittopasṛṣṭebhyaḥ
Genitivepittopasṛṣṭasya pittopasṛṣṭayoḥ pittopasṛṣṭānām
Locativepittopasṛṣṭe pittopasṛṣṭayoḥ pittopasṛṣṭeṣu

Compound pittopasṛṣṭa -

Adverb -pittopasṛṣṭam -pittopasṛṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria