Declension table of ?pittaśoṇitaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | pittaśoṇitam | pittaśoṇite | pittaśoṇitāni |
Vocative | pittaśoṇita | pittaśoṇite | pittaśoṇitāni |
Accusative | pittaśoṇitam | pittaśoṇite | pittaśoṇitāni |
Instrumental | pittaśoṇitena | pittaśoṇitābhyām | pittaśoṇitaiḥ |
Dative | pittaśoṇitāya | pittaśoṇitābhyām | pittaśoṇitebhyaḥ |
Ablative | pittaśoṇitāt | pittaśoṇitābhyām | pittaśoṇitebhyaḥ |
Genitive | pittaśoṇitasya | pittaśoṇitayoḥ | pittaśoṇitānām |
Locative | pittaśoṇite | pittaśoṇitayoḥ | pittaśoṇiteṣu |