Declension table of ?pittavināśana

Deva

NeuterSingularDualPlural
Nominativepittavināśanam pittavināśane pittavināśanāni
Vocativepittavināśana pittavināśane pittavināśanāni
Accusativepittavināśanam pittavināśane pittavināśanāni
Instrumentalpittavināśanena pittavināśanābhyām pittavināśanaiḥ
Dativepittavināśanāya pittavināśanābhyām pittavināśanebhyaḥ
Ablativepittavināśanāt pittavināśanābhyām pittavināśanebhyaḥ
Genitivepittavināśanasya pittavināśanayoḥ pittavināśanānām
Locativepittavināśane pittavināśanayoḥ pittavināśaneṣu

Compound pittavināśana -

Adverb -pittavināśanam -pittavināśanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria