Declension table of ?pittavināśana

Deva

MasculineSingularDualPlural
Nominativepittavināśanaḥ pittavināśanau pittavināśanāḥ
Vocativepittavināśana pittavināśanau pittavināśanāḥ
Accusativepittavināśanam pittavināśanau pittavināśanān
Instrumentalpittavināśanena pittavināśanābhyām pittavināśanaiḥ pittavināśanebhiḥ
Dativepittavināśanāya pittavināśanābhyām pittavināśanebhyaḥ
Ablativepittavināśanāt pittavināśanābhyām pittavināśanebhyaḥ
Genitivepittavināśanasya pittavināśanayoḥ pittavināśanānām
Locativepittavināśane pittavināśanayoḥ pittavināśaneṣu

Compound pittavināśana -

Adverb -pittavināśanam -pittavināśanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria