Declension table of ?pittavidagdha

Deva

NeuterSingularDualPlural
Nominativepittavidagdham pittavidagdhe pittavidagdhāni
Vocativepittavidagdha pittavidagdhe pittavidagdhāni
Accusativepittavidagdham pittavidagdhe pittavidagdhāni
Instrumentalpittavidagdhena pittavidagdhābhyām pittavidagdhaiḥ
Dativepittavidagdhāya pittavidagdhābhyām pittavidagdhebhyaḥ
Ablativepittavidagdhāt pittavidagdhābhyām pittavidagdhebhyaḥ
Genitivepittavidagdhasya pittavidagdhayoḥ pittavidagdhānām
Locativepittavidagdhe pittavidagdhayoḥ pittavidagdheṣu

Compound pittavidagdha -

Adverb -pittavidagdham -pittavidagdhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria