Declension table of ?pittavidagdha

Deva

MasculineSingularDualPlural
Nominativepittavidagdhaḥ pittavidagdhau pittavidagdhāḥ
Vocativepittavidagdha pittavidagdhau pittavidagdhāḥ
Accusativepittavidagdham pittavidagdhau pittavidagdhān
Instrumentalpittavidagdhena pittavidagdhābhyām pittavidagdhaiḥ pittavidagdhebhiḥ
Dativepittavidagdhāya pittavidagdhābhyām pittavidagdhebhyaḥ
Ablativepittavidagdhāt pittavidagdhābhyām pittavidagdhebhyaḥ
Genitivepittavidagdhasya pittavidagdhayoḥ pittavidagdhānām
Locativepittavidagdhe pittavidagdhayoḥ pittavidagdheṣu

Compound pittavidagdha -

Adverb -pittavidagdham -pittavidagdhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria