Declension table of ?pittakṣobha

Deva

MasculineSingularDualPlural
Nominativepittakṣobhaḥ pittakṣobhau pittakṣobhāḥ
Vocativepittakṣobha pittakṣobhau pittakṣobhāḥ
Accusativepittakṣobham pittakṣobhau pittakṣobhān
Instrumentalpittakṣobheṇa pittakṣobhābhyām pittakṣobhaiḥ pittakṣobhebhiḥ
Dativepittakṣobhāya pittakṣobhābhyām pittakṣobhebhyaḥ
Ablativepittakṣobhāt pittakṣobhābhyām pittakṣobhebhyaḥ
Genitivepittakṣobhasya pittakṣobhayoḥ pittakṣobhāṇām
Locativepittakṣobhe pittakṣobhayoḥ pittakṣobheṣu

Compound pittakṣobha -

Adverb -pittakṣobham -pittakṣobhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria