Declension table of ?pitrādyanta

Deva

MasculineSingularDualPlural
Nominativepitrādyantaḥ pitrādyantau pitrādyantāḥ
Vocativepitrādyanta pitrādyantau pitrādyantāḥ
Accusativepitrādyantam pitrādyantau pitrādyantān
Instrumentalpitrādyantena pitrādyantābhyām pitrādyantaiḥ pitrādyantebhiḥ
Dativepitrādyantāya pitrādyantābhyām pitrādyantebhyaḥ
Ablativepitrādyantāt pitrādyantābhyām pitrādyantebhyaḥ
Genitivepitrādyantasya pitrādyantayoḥ pitrādyantānām
Locativepitrādyante pitrādyantayoḥ pitrādyanteṣu

Compound pitrādyanta -

Adverb -pitrādyantam -pitrādyantāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria