Declension table of ?pithita

Deva

NeuterSingularDualPlural
Nominativepithitam pithite pithitāni
Vocativepithita pithite pithitāni
Accusativepithitam pithite pithitāni
Instrumentalpithitena pithitābhyām pithitaiḥ
Dativepithitāya pithitābhyām pithitebhyaḥ
Ablativepithitāt pithitābhyām pithitebhyaḥ
Genitivepithitasya pithitayoḥ pithitānām
Locativepithite pithitayoḥ pithiteṣu

Compound pithita -

Adverb -pithitam -pithitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria