Declension table of ?pithita

Deva

MasculineSingularDualPlural
Nominativepithitaḥ pithitau pithitāḥ
Vocativepithita pithitau pithitāḥ
Accusativepithitam pithitau pithitān
Instrumentalpithitena pithitābhyām pithitaiḥ pithitebhiḥ
Dativepithitāya pithitābhyām pithitebhyaḥ
Ablativepithitāt pithitābhyām pithitebhyaḥ
Genitivepithitasya pithitayoḥ pithitānām
Locativepithite pithitayoḥ pithiteṣu

Compound pithita -

Adverb -pithitam -pithitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria